#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आग्निष्टोमिक (Samskrit Shabdroop - आग्निष्टोमिक)

आग्निष्टोमिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आग्निष्टोमिकः

आग्निष्टोमिकौ

आग्निष्टोमिकाः

द्वितीया

आग्निष्टोमिकम्

आग्निष्टोमिकौ

आग्निष्टोमिकान्

तृतीया

आग्निष्टोमिकेन

आग्निष्टोमिकाभ्याम्

आग्निष्टोमिकैः

चतुर्थी

आग्निष्टोमिकाय

आग्निष्टोमिकाभ्याम्

आग्निष्टोमिकेभ्यः

पञ्चमी

आग्निष्टोमिकात् / आग्निष्टोमिकाद्

आग्निष्टोमिकाभ्याम्

आग्निष्टोमिकेभ्यः

षष्ठी

आग्निष्टोमिकस्य

आग्निष्टोमिकयोः

आग्निष्टोमिकानाम्

सप्तमी

आग्निष्टोमिके

आग्निष्टोमिकयोः

आग्निष्टोमिकेषु

सम्बोधनम्

हे आग्निष्टोमिक !

हे आग्निष्टोमिकौ !

हे आग्निष्टोमिकाः !