Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आग्नेय (Samskrit Shabdroop - आग्नेय)

आग्नेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआग्नेयःआग्नेयौआग्नेयाः
द्वितीया (to)आग्नेयम्आग्नेयौआग्नेयान्
तृतीया (by/with/through)आग्नेयेनआग्नेयाभ्याम्आग्नेयैः
चतुर्थी (to/for)आग्नेयायआग्नेयाभ्याम्आग्नेयेभ्यः
पञ्चमी (from)आग्नेयात् / आग्नेयाद्आग्नेयाभ्याम्आग्नेयेभ्यः
षष्ठी (of/'s)आग्नेयस्यआग्नेययोःआग्नेयानाम्
सप्तमी (in/on/at/among)आग्नेयेआग्नेययोःआग्नेयेषु
सम्बोधनम् (O!)हे आग्नेय !हे आग्नेयौ !हे आग्नेयाः !