संस्कृत शब्दरूप - आग्नेय (Samskrit Shabdroop - आग्नेय)
आग्नेय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आग्नेयः | आग्नेयौ | आग्नेयाः |
द्वितीया (to) | आग्नेयम् | आग्नेयौ | आग्नेयान् |
तृतीया (by/with/through) | आग्नेयेन | आग्नेयाभ्याम् | आग्नेयैः |
चतुर्थी (to/for) | आग्नेयाय | आग्नेयाभ्याम् | आग्नेयेभ्यः |
पञ्चमी (from) | आग्नेयात् / आग्नेयाद् | आग्नेयाभ्याम् | आग्नेयेभ्यः |
षष्ठी (of/'s) | आग्नेयस्य | आग्नेययोः | आग्नेयानाम् |
सप्तमी (in/on/at/among) | आग्नेये | आग्नेययोः | आग्नेयेषु |
सम्बोधनम् (O!) | हे आग्नेय ! | हे आग्नेयौ ! | हे आग्नेयाः ! |