संस्कृत शब्दरूप - आग्निवेश्य (Samskrit Shabdroop - आग्निवेश्य)
आग्निवेश्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आग्निवेश्यः | आग्निवेश्यौ | आग्निवेश्याः |
द्वितीया (to) | आग्निवेश्यम् | आग्निवेश्यौ | आग्निवेश्यान् |
तृतीया (by/with/through) | आग्निवेश्येन | आग्निवेश्याभ्याम् | आग्निवेश्यैः |
चतुर्थी (to/for) | आग्निवेश्याय | आग्निवेश्याभ्याम् | आग्निवेश्येभ्यः |
पञ्चमी (from) | आग्निवेश्यात् / आग्निवेश्याद् | आग्निवेश्याभ्याम् | आग्निवेश्येभ्यः |
षष्ठी (of/'s) | आग्निवेश्यस्य | आग्निवेश्ययोः | आग्निवेश्यानाम् |
सप्तमी (in/on/at/among) | आग्निवेश्ये | आग्निवेश्ययोः | आग्निवेश्येषु |
सम्बोधनम् (O!) | हे आग्निवेश्य ! | हे आग्निवेश्यौ ! | हे आग्निवेश्याः ! |