#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आग्निवेश्य (Samskrit Shabdroop - आग्निवेश्य)

आग्निवेश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आग्निवेश्यः

आग्निवेश्यौ

आग्निवेश्याः

द्वितीया

आग्निवेश्यम्

आग्निवेश्यौ

आग्निवेश्यान्

तृतीया

आग्निवेश्येन

आग्निवेश्याभ्याम्

आग्निवेश्यैः

चतुर्थी

आग्निवेश्याय

आग्निवेश्याभ्याम्

आग्निवेश्येभ्यः

पञ्चमी

आग्निवेश्यात् / आग्निवेश्याद्

आग्निवेश्याभ्याम्

आग्निवेश्येभ्यः

षष्ठी

आग्निवेश्यस्य

आग्निवेश्ययोः

आग्निवेश्यानाम्

सप्तमी

आग्निवेश्ये

आग्निवेश्ययोः

आग्निवेश्येषु

सम्बोधनम्

हे आग्निवेश्य !

हे आग्निवेश्यौ !

हे आग्निवेश्याः !