Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आग्निवेश्य (Samskrit Shabdroop - आग्निवेश्य)

आग्निवेश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआग्निवेश्यःआग्निवेश्यौआग्निवेश्याः
द्वितीया (to)आग्निवेश्यम्आग्निवेश्यौआग्निवेश्यान्
तृतीया (by/with/through)आग्निवेश्येनआग्निवेश्याभ्याम्आग्निवेश्यैः
चतुर्थी (to/for)आग्निवेश्यायआग्निवेश्याभ्याम्आग्निवेश्येभ्यः
पञ्चमी (from)आग्निवेश्यात् / आग्निवेश्याद्आग्निवेश्याभ्याम्आग्निवेश्येभ्यः
षष्ठी (of/'s)आग्निवेश्यस्यआग्निवेश्ययोःआग्निवेश्यानाम्
सप्तमी (in/on/at/among)आग्निवेश्येआग्निवेश्ययोःआग्निवेश्येषु
सम्बोधनम् (O!)हे आग्निवेश्य !हे आग्निवेश्यौ !हे आग्निवेश्याः !