#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आग्नाविष्णव (Samskrit Shabdroop - आग्नाविष्णव)

आग्नाविष्णव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आग्नाविष्णवः

आग्नाविष्णवौ

आग्नाविष्णवाः

द्वितीया

आग्नाविष्णवम्

आग्नाविष्णवौ

आग्नाविष्णवान्

तृतीया

आग्नाविष्णवेन

आग्नाविष्णवाभ्याम्

आग्नाविष्णवैः

चतुर्थी

आग्नाविष्णवाय

आग्नाविष्णवाभ्याम्

आग्नाविष्णवेभ्यः

पञ्चमी

आग्नाविष्णवात् / आग्नाविष्णवाद्

आग्नाविष्णवाभ्याम्

आग्नाविष्णवेभ्यः

षष्ठी

आग्नाविष्णवस्य

आग्नाविष्णवयोः

आग्नाविष्णवानाम्

सप्तमी

आग्नाविष्णवे

आग्नाविष्णवयोः

आग्नाविष्णवेषु

सम्बोधनम्

हे आग्नाविष्णव !

हे आग्नाविष्णवौ !

हे आग्नाविष्णवाः !