Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आग्नाविष्णव (Samskrit Shabdroop - आग्नाविष्णव)

आग्नाविष्णव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआग्नाविष्णवःआग्नाविष्णवौआग्नाविष्णवाः
द्वितीया (to)आग्नाविष्णवम्आग्नाविष्णवौआग्नाविष्णवान्
तृतीया (by/with/through)आग्नाविष्णवेनआग्नाविष्णवाभ्याम्आग्नाविष्णवैः
चतुर्थी (to/for)आग्नाविष्णवायआग्नाविष्णवाभ्याम्आग्नाविष्णवेभ्यः
पञ्चमी (from)आग्नाविष्णवात् / आग्नाविष्णवाद्आग्नाविष्णवाभ्याम्आग्नाविष्णवेभ्यः
षष्ठी (of/'s)आग्नाविष्णवस्यआग्नाविष्णवयोःआग्नाविष्णवानाम्
सप्तमी (in/on/at/among)आग्नाविष्णवेआग्नाविष्णवयोःआग्नाविष्णवेषु
सम्बोधनम् (O!)हे आग्नाविष्णव !हे आग्नाविष्णवौ !हे आग्नाविष्णवाः !