संस्कृत शब्दरूप - आग्निदत्तेय (Samskrit Shabdroop - आग्निदत्तेय)
आग्निदत्तेय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आग्निदत्तेयः | आग्निदत्तेयौ | आग्निदत्तेयाः |
द्वितीया (to) | आग्निदत्तेयम् | आग्निदत्तेयौ | आग्निदत्तेयान् |
तृतीया (by/with/through) | आग्निदत्तेयेन | आग्निदत्तेयाभ्याम् | आग्निदत्तेयैः |
चतुर्थी (to/for) | आग्निदत्तेयाय | आग्निदत्तेयाभ्याम् | आग्निदत्तेयेभ्यः |
पञ्चमी (from) | आग्निदत्तेयात् / आग्निदत्तेयाद् | आग्निदत्तेयाभ्याम् | आग्निदत्तेयेभ्यः |
षष्ठी (of/'s) | आग्निदत्तेयस्य | आग्निदत्तेययोः | आग्निदत्तेयानाम् |
सप्तमी (in/on/at/among) | आग्निदत्तेये | आग्निदत्तेययोः | आग्निदत्तेयेषु |
सम्बोधनम् (O!) | हे आग्निदत्तेय ! | हे आग्निदत्तेयौ ! | हे आग्निदत्तेयाः ! |