Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आग्निदत्तेय (Samskrit Shabdroop - आग्निदत्तेय)

आग्निदत्तेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआग्निदत्तेयःआग्निदत्तेयौआग्निदत्तेयाः
द्वितीया (to)आग्निदत्तेयम्आग्निदत्तेयौआग्निदत्तेयान्
तृतीया (by/with/through)आग्निदत्तेयेनआग्निदत्तेयाभ्याम्आग्निदत्तेयैः
चतुर्थी (to/for)आग्निदत्तेयायआग्निदत्तेयाभ्याम्आग्निदत्तेयेभ्यः
पञ्चमी (from)आग्निदत्तेयात् / आग्निदत्तेयाद्आग्निदत्तेयाभ्याम्आग्निदत्तेयेभ्यः
षष्ठी (of/'s)आग्निदत्तेयस्यआग्निदत्तेययोःआग्निदत्तेयानाम्
सप्तमी (in/on/at/among)आग्निदत्तेयेआग्निदत्तेययोःआग्निदत्तेयेषु
सम्बोधनम् (O!)हे आग्निदत्तेय !हे आग्निदत्तेयौ !हे आग्निदत्तेयाः !