Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आगाधा (Samskrit Shabdroop - आगाधा)

आगाधा

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआगाधाःआगाधौआगाधाः
द्वितीया (to)आगाधाम्आगाधौआगाधान्
तृतीया (by/with/through)आगाधाआगाधाभ्याम्आगाधाभिः
चतुर्थी (to/for)आगाधैआगाधाभ्याम्आगाधाभ्यः
पञ्चमी (from)आगाधाःआगाधाभ्याम्आगाधाभ्यः
षष्ठी (of/'s)आगाधाःआगाधौःआगाधाम्
सप्तमी (in/on/at/among)आगाधेआगाधौःआगाधासु
सम्बोधनम् (O!)हे आगाधाः !हे आगाधौ !हे आगाधाः !