#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आदित्य्य (Samskrit Shabdroop - आदित्य्य)

आदित्य्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आदित्य्यः

आदित्य्यौ

आदित्य्याः

द्वितीया

आदित्य्यम्

आदित्य्यौ

आदित्य्यान्

तृतीया

आदित्य्येन

आदित्य्याभ्याम्

आदित्य्यैः

चतुर्थी

आदित्य्याय

आदित्य्याभ्याम्

आदित्य्येभ्यः

पञ्चमी

आदित्य्यात् / आदित्य्याद्

आदित्य्याभ्याम्

आदित्य्येभ्यः

षष्ठी

आदित्य्यस्य

आदित्य्ययोः

आदित्य्यानाम्

सप्तमी

आदित्य्ये

आदित्य्ययोः

आदित्य्येषु

सम्बोधनम्

हे आदित्य्य !

हे आदित्य्यौ !

हे आदित्य्याः !