#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आदिदेव (Samskrit Shabdroop - आदिदेव)

आदिदेव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आदिदेवः

आदिदेवौ

आदिदेवाः

द्वितीया

आदिदेवम्

आदिदेवौ

आदिदेवान्

तृतीया

आदिदेवेन

आदिदेवाभ्याम्

आदिदेवैः

चतुर्थी

आदिदेवाय

आदिदेवाभ्याम्

आदिदेवेभ्यः

पञ्चमी

आदिदेवात् / आदिदेवाद्

आदिदेवाभ्याम्

आदिदेवेभ्यः

षष्ठी

आदिदेवस्य

आदिदेवयोः

आदिदेवानाम्

सप्तमी

आदिदेवे

आदिदेवयोः

आदिदेवेषु

सम्बोधनम्

हे आदिदेव !

हे आदिदेवौ !

हे आदिदेवाः !