#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आदिवराह (Samskrit Shabdroop - आदिवराह)

आदिवराह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आदिवराहः

आदिवराहौ

आदिवराहाः

द्वितीया

आदिवराहम्

आदिवराहौ

आदिवराहान्

तृतीया

आदिवराहेण

आदिवराहाभ्याम्

आदिवराहैः

चतुर्थी

आदिवराहाय

आदिवराहाभ्याम्

आदिवराहेभ्यः

पञ्चमी

आदिवराहात् / आदिवराहाद्

आदिवराहाभ्याम्

आदिवराहेभ्यः

षष्ठी

आदिवराहस्य

आदिवराहयोः

आदिवराहाणाम्

सप्तमी

आदिवराहे

आदिवराहयोः

आदिवराहेषु

सम्बोधनम्

हे आदिवराह !

हे आदिवराहौ !

हे आदिवराहाः !