Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आध्यश्वीय (Samskrit Shabdroop - आध्यश्वीय)

आध्यश्वीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआध्यश्वीयःआध्यश्वीयौआध्यश्वीयाः
द्वितीया (to)आध्यश्वीयम्आध्यश्वीयौआध्यश्वीयान्
तृतीया (by/with/through)आध्यश्वीयेनआध्यश्वीयाभ्याम्आध्यश्वीयैः
चतुर्थी (to/for)आध्यश्वीयायआध्यश्वीयाभ्याम्आध्यश्वीयेभ्यः
पञ्चमी (from)आध्यश्वीयात् / आध्यश्वीयाद्आध्यश्वीयाभ्याम्आध्यश्वीयेभ्यः
षष्ठी (of/'s)आध्यश्वीयस्यआध्यश्वीययोःआध्यश्वीयानाम्
सप्तमी (in/on/at/among)आध्यश्वीयेआध्यश्वीययोःआध्यश्वीयेषु
सम्बोधनम् (O!)हे आध्यश्वीय !हे आध्यश्वीयौ !हे आध्यश्वीयाः !