#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आध्यश्वीय (Samskrit Shabdroop - आध्यश्वीय)

आध्यश्वीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आध्यश्वीयः

आध्यश्वीयौ

आध्यश्वीयाः

द्वितीया

आध्यश्वीयम्

आध्यश्वीयौ

आध्यश्वीयान्

तृतीया

आध्यश्वीयेन

आध्यश्वीयाभ्याम्

आध्यश्वीयैः

चतुर्थी

आध्यश्वीयाय

आध्यश्वीयाभ्याम्

आध्यश्वीयेभ्यः

पञ्चमी

आध्यश्वीयात् / आध्यश्वीयाद्

आध्यश्वीयाभ्याम्

आध्यश्वीयेभ्यः

षष्ठी

आध्यश्वीयस्य

आध्यश्वीययोः

आध्यश्वीयानाम्

सप्तमी

आध्यश्वीये

आध्यश्वीययोः

आध्यश्वीयेषु

सम्बोधनम्

हे आध्यश्वीय !

हे आध्यश्वीयौ !

हे आध्यश्वीयाः !