संस्कृत शब्दरूप - आध्यश्वीय (Samskrit Shabdroop - आध्यश्वीय)
आध्यश्वीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आध्यश्वीयः | आध्यश्वीयौ | आध्यश्वीयाः |
द्वितीया (to) | आध्यश्वीयम् | आध्यश्वीयौ | आध्यश्वीयान् |
तृतीया (by/with/through) | आध्यश्वीयेन | आध्यश्वीयाभ्याम् | आध्यश्वीयैः |
चतुर्थी (to/for) | आध्यश्वीयाय | आध्यश्वीयाभ्याम् | आध्यश्वीयेभ्यः |
पञ्चमी (from) | आध्यश्वीयात् / आध्यश्वीयाद् | आध्यश्वीयाभ्याम् | आध्यश्वीयेभ्यः |
षष्ठी (of/'s) | आध्यश्वीयस्य | आध्यश्वीययोः | आध्यश्वीयानाम् |
सप्तमी (in/on/at/among) | आध्यश्वीये | आध्यश्वीययोः | आध्यश्वीयेषु |
सम्बोधनम् (O!) | हे आध्यश्वीय ! | हे आध्यश्वीयौ ! | हे आध्यश्वीयाः ! |