Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आधेनव (Samskrit Shabdroop - आधेनव)

आधेनव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआधेनवःआधेनवौआधेनवाः
द्वितीया (to)आधेनवम्आधेनवौआधेनवान्
तृतीया (by/with/through)आधेनवेनआधेनवाभ्याम्आधेनवैः
चतुर्थी (to/for)आधेनवायआधेनवाभ्याम्आधेनवेभ्यः
पञ्चमी (from)आधेनवात् / आधेनवाद्आधेनवाभ्याम्आधेनवेभ्यः
षष्ठी (of/'s)आधेनवस्यआधेनवयोःआधेनवानाम्
सप्तमी (in/on/at/among)आधेनवेआधेनवयोःआधेनवेषु
सम्बोधनम् (O!)हे आधेनव !हे आधेनवौ !हे आधेनवाः !