#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आधिदैविक (Samskrit Shabdroop - आधिदैविक)

आधिदैविक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आधिदैविकः

आधिदैविकौ

आधिदैविकाः

द्वितीया

आधिदैविकम्

आधिदैविकौ

आधिदैविकान्

तृतीया

आधिदैविकेन

आधिदैविकाभ्याम्

आधिदैविकैः

चतुर्थी

आधिदैविकाय

आधिदैविकाभ्याम्

आधिदैविकेभ्यः

पञ्चमी

आधिदैविकात् / आधिदैविकाद्

आधिदैविकाभ्याम्

आधिदैविकेभ्यः

षष्ठी

आधिदैविकस्य

आधिदैविकयोः

आधिदैविकानाम्

सप्तमी

आधिदैविके

आधिदैविकयोः

आधिदैविकेषु

सम्बोधनम्

हे आधिदैविक !

हे आधिदैविकौ !

हे आधिदैविकाः !