#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आधिभौतिक (Samskrit Shabdroop - आधिभौतिक)

आधिभौतिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आधिभौतिकः

आधिभौतिकौ

आधिभौतिकाः

द्वितीया

आधिभौतिकम्

आधिभौतिकौ

आधिभौतिकान्

तृतीया

आधिभौतिकेन

आधिभौतिकाभ्याम्

आधिभौतिकैः

चतुर्थी

आधिभौतिकाय

आधिभौतिकाभ्याम्

आधिभौतिकेभ्यः

पञ्चमी

आधिभौतिकात् / आधिभौतिकाद्

आधिभौतिकाभ्याम्

आधिभौतिकेभ्यः

षष्ठी

आधिभौतिकस्य

आधिभौतिकयोः

आधिभौतिकानाम्

सप्तमी

आधिभौतिके

आधिभौतिकयोः

आधिभौतिकेषु

सम्बोधनम्

हे आधिभौतिक !

हे आधिभौतिकौ !

हे आधिभौतिकाः !