Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आधिभौतिक (Samskrit Shabdroop - आधिभौतिक)

आधिभौतिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआधिभौतिकःआधिभौतिकौआधिभौतिकाः
द्वितीया (to)आधिभौतिकम्आधिभौतिकौआधिभौतिकान्
तृतीया (by/with/through)आधिभौतिकेनआधिभौतिकाभ्याम्आधिभौतिकैः
चतुर्थी (to/for)आधिभौतिकायआधिभौतिकाभ्याम्आधिभौतिकेभ्यः
पञ्चमी (from)आधिभौतिकात् / आधिभौतिकाद्आधिभौतिकाभ्याम्आधिभौतिकेभ्यः
षष्ठी (of/'s)आधिभौतिकस्यआधिभौतिकयोःआधिभौतिकानाम्
सप्तमी (in/on/at/among)आधिभौतिकेआधिभौतिकयोःआधिभौतिकेषु
सम्बोधनम् (O!)हे आधिभौतिक !हे आधिभौतिकौ !हे आधिभौतिकाः !