Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आधार (Samskrit Shabdroop - आधार)

आधार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआधारःआधारौआधाराः
द्वितीया (to)आधारम्आधारौआधारान्
तृतीया (by/with/through)आधारेणआधाराभ्याम्आधारैः
चतुर्थी (to/for)आधारायआधाराभ्याम्आधारेभ्यः
पञ्चमी (from)आधारात् / आधाराद्आधाराभ्याम्आधारेभ्यः
षष्ठी (of/'s)आधारस्यआधारयोःआधाराणाम्
सप्तमी (in/on/at/among)आधारेआधारयोःआधारेषु
सम्बोधनम् (O!)हे आधार !हे आधारौ !हे आधाराः !