#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आधार (Samskrit Shabdroop - आधार)

आधार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आधारः

आधारौ

आधाराः

द्वितीया

आधारम्

आधारौ

आधारान्

तृतीया

आधारेण

आधाराभ्याम्

आधारैः

चतुर्थी

आधाराय

आधाराभ्याम्

आधारेभ्यः

पञ्चमी

आधारात् / आधाराद्

आधाराभ्याम्

आधारेभ्यः

षष्ठी

आधारस्य

आधारयोः

आधाराणाम्

सप्तमी

आधारे

आधारयोः

आधारेषु

सम्बोधनम्

हे आधार !

हे आधारौ !

हे आधाराः !