Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आधृत (Samskrit Shabdroop - आधृत)

आधृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआधृतःआधृतौआधृताः
द्वितीया (to)आधृतम्आधृतौआधृतान्
तृतीया (by/with/through)आधृतेनआधृताभ्याम्आधृतैः
चतुर्थी (to/for)आधृतायआधृताभ्याम्आधृतेभ्यः
पञ्चमी (from)आधृतात् / आधृताद्आधृताभ्याम्आधृतेभ्यः
षष्ठी (of/'s)आधृतस्यआधृतयोःआधृतानाम्
सप्तमी (in/on/at/among)आधृतेआधृतयोःआधृतेषु
सम्बोधनम् (O!)हे आधृत !हे आधृतौ !हे आधृताः !