#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आधृत (Samskrit Shabdroop - आधृत)

आधृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आधृतः

आधृतौ

आधृताः

द्वितीया

आधृतम्

आधृतौ

आधृतान्

तृतीया

आधृतेन

आधृताभ्याम्

आधृतैः

चतुर्थी

आधृताय

आधृताभ्याम्

आधृतेभ्यः

पञ्चमी

आधृतात् / आधृताद्

आधृताभ्याम्

आधृतेभ्यः

षष्ठी

आधृतस्य

आधृतयोः

आधृतानाम्

सप्तमी

आधृते

आधृतयोः

आधृतेषु

सम्बोधनम्

हे आधृत !

हे आधृतौ !

हे आधृताः !