अद्य​ गुरुवासरः।
🕑 ०२:२१:३२
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आधर्मिक (Samskrit Shabdroop - आधर्मिक)

आधर्मिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआधर्मिकःआधर्मिकौआधर्मिकाः
द्वितीया (to)आधर्मिकम्आधर्मिकौआधर्मिकान्
तृतीया (by/with/through)आधर्मिकेणआधर्मिकाभ्याम्आधर्मिकैः
चतुर्थी (to/for)आधर्मिकायआधर्मिकाभ्याम्आधर्मिकेभ्यः
पञ्चमी (from)आधर्मिकात् / आधर्मिकाद्आधर्मिकाभ्याम्आधर्मिकेभ्यः
षष्ठी (of/'s)आधर्मिकस्यआधर्मिकयोःआधर्मिकाणाम्
सप्तमी (in/on/at/among)आधर्मिकेआधर्मिकयोःआधर्मिकेषु
सम्बोधनम् (O!)हे आधर्मिक !हे आधर्मिकौ !हे आधर्मिकाः !