#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आधर्मिक (Samskrit Shabdroop - आधर्मिक)

आधर्मिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आधर्मिकः

आधर्मिकौ

आधर्मिकाः

द्वितीया

आधर्मिकम्

आधर्मिकौ

आधर्मिकान्

तृतीया

आधर्मिकेण

आधर्मिकाभ्याम्

आधर्मिकैः

चतुर्थी

आधर्मिकाय

आधर्मिकाभ्याम्

आधर्मिकेभ्यः

पञ्चमी

आधर्मिकात् / आधर्मिकाद्

आधर्मिकाभ्याम्

आधर्मिकेभ्यः

षष्ठी

आधर्मिकस्य

आधर्मिकयोः

आधर्मिकाणाम्

सप्तमी

आधर्मिके

आधर्मिकयोः

आधर्मिकेषु

सम्बोधनम्

हे आधर्मिक !

हे आधर्मिकौ !

हे आधर्मिकाः !