Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आदेशित (Samskrit Shabdroop - आदेशित)

आदेशित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआदेशितःआदेशितौआदेशिताः
द्वितीया (to)आदेशितम्आदेशितौआदेशितान्
तृतीया (by/with/through)आदेशितेनआदेशिताभ्याम्आदेशितैः
चतुर्थी (to/for)आदेशितायआदेशिताभ्याम्आदेशितेभ्यः
पञ्चमी (from)आदेशितात् / आदेशिताद्आदेशिताभ्याम्आदेशितेभ्यः
षष्ठी (of/'s)आदेशितस्यआदेशितयोःआदेशितानाम्
सप्तमी (in/on/at/among)आदेशितेआदेशितयोःआदेशितेषु
सम्बोधनम् (O!)हे आदेशित !हे आदेशितौ !हे आदेशिताः !