पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आदर (Samskrit Shabdroop - आदर)

आदर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआदरःआदरौआदराः
द्वितीयाआदरम्आदरौआदरान्
तृतीयाआदरेणआदराभ्याम्आदरैः
चतुर्थीआदरायआदराभ्याम्आदरेभ्यः
पञ्चमीआदरात् / आदराद्आदराभ्याम्आदरेभ्यः
षष्ठीआदरस्यआदरयोःआदराणाम्
सप्तमीआदरेआदरयोःआदरेषु
सम्बोधनम्हे आदर !हे आदरौ !हे आदराः !