#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आदर (Samskrit Shabdroop - आदर)

आदर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आदरः

आदरौ

आदराः

द्वितीया

आदरम्

आदरौ

आदरान्

तृतीया

आदरेण

आदराभ्याम्

आदरैः

चतुर्थी

आदराय

आदराभ्याम्

आदरेभ्यः

पञ्चमी

आदरात् / आदराद्

आदराभ्याम्

आदरेभ्यः

षष्ठी

आदरस्य

आदरयोः

आदराणाम्

सप्तमी

आदरे

आदरयोः

आदरेषु

सम्बोधनम्

हे आदर !

हे आदरौ !

हे आदराः !