Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आदर (Samskrit Shabdroop - आदर)

आदर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआदरःआदरौआदराः
द्वितीया (to)आदरम्आदरौआदरान्
तृतीया (by/with/through)आदरेणआदराभ्याम्आदरैः
चतुर्थी (to/for)आदरायआदराभ्याम्आदरेभ्यः
पञ्चमी (from)आदरात् / आदराद्आदराभ्याम्आदरेभ्यः
षष्ठी (of/'s)आदरस्यआदरयोःआदराणाम्
सप्तमी (in/on/at/among)आदरेआदरयोःआदरेषु
सम्बोधनम् (O!)हे आदर !हे आदरौ !हे आदराः !