#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आदरक्य (Samskrit Shabdroop - आदरक्य)

आदरक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आदरक्यः

आदरक्यौ

आदरक्याः

द्वितीया

आदरक्यम्

आदरक्यौ

आदरक्यान्

तृतीया

आदरक्येण

आदरक्याभ्याम्

आदरक्यैः

चतुर्थी

आदरक्याय

आदरक्याभ्याम्

आदरक्येभ्यः

पञ्चमी

आदरक्यात् / आदरक्याद्

आदरक्याभ्याम्

आदरक्येभ्यः

षष्ठी

आदरक्यस्य

आदरक्ययोः

आदरक्याणाम्

सप्तमी

आदरक्ये

आदरक्ययोः

आदरक्येषु

सम्बोधनम्

हे आदरक्य !

हे आदरक्यौ !

हे आदरक्याः !