Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आदर्श (Samskrit Shabdroop - आदर्श)

आदर्श

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआदर्शःआदर्शौआदर्शाः
द्वितीया (to)आदर्शम्आदर्शौआदर्शान्
तृतीया (by/with/through)आदर्शेनआदर्शाभ्याम्आदर्शैः
चतुर्थी (to/for)आदर्शायआदर्शाभ्याम्आदर्शेभ्यः
पञ्चमी (from)आदर्शात् / आदर्शाद्आदर्शाभ्याम्आदर्शेभ्यः
षष्ठी (of/'s)आदर्शस्यआदर्शयोःआदर्शानाम्
सप्तमी (in/on/at/among)आदर्शेआदर्शयोःआदर्शेषु
सम्बोधनम् (O!)हे आदर्श !हे आदर्शौ !हे आदर्शाः !