#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आडक (Samskrit Shabdroop - आडक)

आडक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आडकः

आडकौ

आडकाः

द्वितीया

आडकम्

आडकौ

आडकान्

तृतीया

आडकेन

आडकाभ्याम्

आडकैः

चतुर्थी

आडकाय

आडकाभ्याम्

आडकेभ्यः

पञ्चमी

आडकात् / आडकाद्

आडकाभ्याम्

आडकेभ्यः

षष्ठी

आडकस्य

आडकयोः

आडकानाम्

सप्तमी

आडके

आडकयोः

आडकेषु

सम्बोधनम्

हे आडक !

हे आडकौ !

हे आडकाः !