#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आच्युतिक (Samskrit Shabdroop - आच्युतिक)

आच्युतिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आच्युतिकः

आच्युतिकौ

आच्युतिकाः

द्वितीया

आच्युतिकम्

आच्युतिकौ

आच्युतिकान्

तृतीया

आच्युतिकेन

आच्युतिकाभ्याम्

आच्युतिकैः

चतुर्थी

आच्युतिकाय

आच्युतिकाभ्याम्

आच्युतिकेभ्यः

पञ्चमी

आच्युतिकात् / आच्युतिकाद्

आच्युतिकाभ्याम्

आच्युतिकेभ्यः

षष्ठी

आच्युतिकस्य

आच्युतिकयोः

आच्युतिकानाम्

सप्तमी

आच्युतिके

आच्युतिकयोः

आच्युतिकेषु

सम्बोधनम्

हे आच्युतिक !

हे आच्युतिकौ !

हे आच्युतिकाः !