#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आज (Samskrit Shabdroop - आज)

आज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आजः

आजौ

आजाः

द्वितीया

आजम्

आजौ

आजान्

तृतीया

आजेन

आजाभ्याम्

आजैः

चतुर्थी

आजाय

आजाभ्याम्

आजेभ्यः

पञ्चमी

आजात् / आजाद्

आजाभ्याम्

आजेभ्यः

षष्ठी

आजस्य

आजयोः

आजानाम्

सप्तमी

आजे

आजयोः

आजेषु

सम्बोधनम्

हे आज !

हे आजौ !

हे आजाः !