#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आच्युतन्तीय (Samskrit Shabdroop - आच्युतन्तीय)

आच्युतन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आच्युतन्तीयः

आच्युतन्तीयौ

आच्युतन्तीयाः

द्वितीया

आच्युतन्तीयम्

आच्युतन्तीयौ

आच्युतन्तीयान्

तृतीया

आच्युतन्तीयेन

आच्युतन्तीयाभ्याम्

आच्युतन्तीयैः

चतुर्थी

आच्युतन्तीयाय

आच्युतन्तीयाभ्याम्

आच्युतन्तीयेभ्यः

पञ्चमी

आच्युतन्तीयात् / आच्युतन्तीयाद्

आच्युतन्तीयाभ्याम्

आच्युतन्तीयेभ्यः

षष्ठी

आच्युतन्तीयस्य

आच्युतन्तीययोः

आच्युतन्तीयानाम्

सप्तमी

आच्युतन्तीये

आच्युतन्तीययोः

आच्युतन्तीयेषु

सम्बोधनम्

हे आच्युतन्तीय !

हे आच्युतन्तीयौ !

हे आच्युतन्तीयाः !