Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आच्युतन्तीय (Samskrit Shabdroop - आच्युतन्तीय)

आच्युतन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआच्युतन्तीयःआच्युतन्तीयौआच्युतन्तीयाः
द्वितीया (to)आच्युतन्तीयम्आच्युतन्तीयौआच्युतन्तीयान्
तृतीया (by/with/through)आच्युतन्तीयेनआच्युतन्तीयाभ्याम्आच्युतन्तीयैः
चतुर्थी (to/for)आच्युतन्तीयायआच्युतन्तीयाभ्याम्आच्युतन्तीयेभ्यः
पञ्चमी (from)आच्युतन्तीयात् / आच्युतन्तीयाद्आच्युतन्तीयाभ्याम्आच्युतन्तीयेभ्यः
षष्ठी (of/'s)आच्युतन्तीयस्यआच्युतन्तीययोःआच्युतन्तीयानाम्
सप्तमी (in/on/at/among)आच्युतन्तीयेआच्युतन्तीययोःआच्युतन्तीयेषु
सम्बोधनम् (O!)हे आच्युतन्तीय !हे आच्युतन्तीयौ !हे आच्युतन्तीयाः !