#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आच्युतदन्तीय (Samskrit Shabdroop - आच्युतदन्तीय)

आच्युतदन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आच्युतदन्तीयः

आच्युतदन्तीयौ

आच्युतदन्तीयाः

द्वितीया

आच्युतदन्तीयम्

आच्युतदन्तीयौ

आच्युतदन्तीयान्

तृतीया

आच्युतदन्तीयेन

आच्युतदन्तीयाभ्याम्

आच्युतदन्तीयैः

चतुर्थी

आच्युतदन्तीयाय

आच्युतदन्तीयाभ्याम्

आच्युतदन्तीयेभ्यः

पञ्चमी

आच्युतदन्तीयात् / आच्युतदन्तीयाद्

आच्युतदन्तीयाभ्याम्

आच्युतदन्तीयेभ्यः

षष्ठी

आच्युतदन्तीयस्य

आच्युतदन्तीययोः

आच्युतदन्तीयानाम्

सप्तमी

आच्युतदन्तीये

आच्युतदन्तीययोः

आच्युतदन्तीयेषु

सम्बोधनम्

हे आच्युतदन्तीय !

हे आच्युतदन्तीयौ !

हे आच्युतदन्तीयाः !