Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आच्युतदन्तीय (Samskrit Shabdroop - आच्युतदन्तीय)

आच्युतदन्तीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआच्युतदन्तीयःआच्युतदन्तीयौआच्युतदन्तीयाः
द्वितीया (to)आच्युतदन्तीयम्आच्युतदन्तीयौआच्युतदन्तीयान्
तृतीया (by/with/through)आच्युतदन्तीयेनआच्युतदन्तीयाभ्याम्आच्युतदन्तीयैः
चतुर्थी (to/for)आच्युतदन्तीयायआच्युतदन्तीयाभ्याम्आच्युतदन्तीयेभ्यः
पञ्चमी (from)आच्युतदन्तीयात् / आच्युतदन्तीयाद्आच्युतदन्तीयाभ्याम्आच्युतदन्तीयेभ्यः
षष्ठी (of/'s)आच्युतदन्तीयस्यआच्युतदन्तीययोःआच्युतदन्तीयानाम्
सप्तमी (in/on/at/among)आच्युतदन्तीयेआच्युतदन्तीययोःआच्युतदन्तीयेषु
सम्बोधनम् (O!)हे आच्युतदन्तीय !हे आच्युतदन्तीयौ !हे आच्युतदन्तीयाः !