Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आच्छाद (Samskrit Shabdroop - आच्छाद)

आच्छाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआच्छादःआच्छादौआच्छादाः
द्वितीया (to)आच्छादम्आच्छादौआच्छादान्
तृतीया (by/with/through)आच्छादेनआच्छादाभ्याम्आच्छादैः
चतुर्थी (to/for)आच्छादायआच्छादाभ्याम्आच्छादेभ्यः
पञ्चमी (from)आच्छादात् / आच्छादाद्आच्छादाभ्याम्आच्छादेभ्यः
षष्ठी (of/'s)आच्छादस्यआच्छादयोःआच्छादानाम्
सप्तमी (in/on/at/among)आच्छादेआच्छादयोःआच्छादेषु
सम्बोधनम् (O!)हे आच्छाद !हे आच्छादौ !हे आच्छादाः !