#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आचार (Samskrit Shabdroop - आचार)

आचार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आचारः

आचारौ

आचाराः

द्वितीया

आचारम्

आचारौ

आचारान्

तृतीया

आचारेण

आचाराभ्याम्

आचारैः

चतुर्थी

आचाराय

आचाराभ्याम्

आचारेभ्यः

पञ्चमी

आचारात् / आचाराद्

आचाराभ्याम्

आचारेभ्यः

षष्ठी

आचारस्य

आचारयोः

आचाराणाम्

सप्तमी

आचारे

आचारयोः

आचारेषु

सम्बोधनम्

हे आचार !

हे आचारौ !

हे आचाराः !