पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आचार (Samskrit Shabdroop - आचार)

आचार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआचारःआचारौआचाराः
द्वितीयाआचारम्आचारौआचारान्
तृतीयाआचारेणआचाराभ्याम्आचारैः
चतुर्थीआचारायआचाराभ्याम्आचारेभ्यः
पञ्चमीआचारात् / आचाराद्आचाराभ्याम्आचारेभ्यः
षष्ठीआचारस्यआचारयोःआचाराणाम्
सप्तमीआचारेआचारयोःआचारेषु
सम्बोधनम्हे आचार !हे आचारौ !हे आचाराः !