Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आचार (Samskrit Shabdroop - आचार)

आचार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआचारःआचारौआचाराः
द्वितीया (to)आचारम्आचारौआचारान्
तृतीया (by/with/through)आचारेणआचाराभ्याम्आचारैः
चतुर्थी (to/for)आचारायआचाराभ्याम्आचारेभ्यः
पञ्चमी (from)आचारात् / आचाराद्आचाराभ्याम्आचारेभ्यः
षष्ठी (of/'s)आचारस्यआचारयोःआचाराणाम्
सप्तमी (in/on/at/among)आचारेआचारयोःआचारेषु
सम्बोधनम् (O!)हे आचार !हे आचारौ !हे आचाराः !