#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आचर्य (Samskrit Shabdroop - आचर्य)

आचर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आचर्यः

आचर्यौ

आचर्याः

द्वितीया

आचर्यम्

आचर्यौ

आचर्यान्

तृतीया

आचर्येण

आचर्याभ्याम्

आचर्यैः

चतुर्थी

आचर्याय

आचर्याभ्याम्

आचर्येभ्यः

पञ्चमी

आचर्यात् / आचर्याद्

आचर्याभ्याम्

आचर्येभ्यः

षष्ठी

आचर्यस्य

आचर्ययोः

आचर्याणाम्

सप्तमी

आचर्ये

आचर्ययोः

आचर्येषु

सम्बोधनम्

हे आचर्य !

हे आचर्यौ !

हे आचर्याः !