Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आचरित (Samskrit Shabdroop - आचरित)

आचरित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआचरितःआचरितौआचरिताः
द्वितीया (to)आचरितम्आचरितौआचरितान्
तृतीया (by/with/through)आचरितेनआचरिताभ्याम्आचरितैः
चतुर्थी (to/for)आचरितायआचरिताभ्याम्आचरितेभ्यः
पञ्चमी (from)आचरितात् / आचरिताद्आचरिताभ्याम्आचरितेभ्यः
षष्ठी (of/'s)आचरितस्यआचरितयोःआचरितानाम्
सप्तमी (in/on/at/among)आचरितेआचरितयोःआचरितेषु
सम्बोधनम् (O!)हे आचरित !हे आचरितौ !हे आचरिताः !