#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आचरित (Samskrit Shabdroop - आचरित)

आचरित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आचरितः

आचरितौ

आचरिताः

द्वितीया

आचरितम्

आचरितौ

आचरितान्

तृतीया

आचरितेन

आचरिताभ्याम्

आचरितैः

चतुर्थी

आचरिताय

आचरिताभ्याम्

आचरितेभ्यः

पञ्चमी

आचरितात् / आचरिताद्

आचरिताभ्याम्

आचरितेभ्यः

षष्ठी

आचरितस्य

आचरितयोः

आचरितानाम्

सप्तमी

आचरिते

आचरितयोः

आचरितेषु

सम्बोधनम्

हे आचरित !

हे आचरितौ !

हे आचरिताः !