#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आभयजात्य (Samskrit Shabdroop - आभयजात्य)

आभयजात्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आभयजात्यः

आभयजात्यौ

आभयजात्याः

द्वितीया

आभयजात्यम्

आभयजात्यौ

आभयजात्यान्

तृतीया

आभयजात्येन

आभयजात्याभ्याम्

आभयजात्यैः

चतुर्थी

आभयजात्याय

आभयजात्याभ्याम्

आभयजात्येभ्यः

पञ्चमी

आभयजात्यात् / आभयजात्याद्

आभयजात्याभ्याम्

आभयजात्येभ्यः

षष्ठी

आभयजात्यस्य

आभयजात्ययोः

आभयजात्यानाम्

सप्तमी

आभयजात्ये

आभयजात्ययोः

आभयजात्येषु

सम्बोधनम्

हे आभयजात्य !

हे आभयजात्यौ !

हे आभयजात्याः !