#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आभ्रिक (Samskrit Shabdroop - आभ्रिक)

आभ्रिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आभ्रिकः

आभ्रिकौ

आभ्रिकाः

द्वितीया

आभ्रिकम्

आभ्रिकौ

आभ्रिकान्

तृतीया

आभ्रिकेण

आभ्रिकाभ्याम्

आभ्रिकैः

चतुर्थी

आभ्रिकाय

आभ्रिकाभ्याम्

आभ्रिकेभ्यः

पञ्चमी

आभ्रिकात् / आभ्रिकाद्

आभ्रिकाभ्याम्

आभ्रिकेभ्यः

षष्ठी

आभ्रिकस्य

आभ्रिकयोः

आभ्रिकाणाम्

सप्तमी

आभ्रिके

आभ्रिकयोः

आभ्रिकेषु

सम्बोधनम्

हे आभ्रिक !

हे आभ्रिकौ !

हे आभ्रिकाः !