#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आभिजित (Samskrit Shabdroop - आभिजित)

आभिजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आभिजितः

आभिजितौ

आभिजिताः

द्वितीया

आभिजितम्

आभिजितौ

आभिजितान्

तृतीया

आभिजितेन

आभिजिताभ्याम्

आभिजितैः

चतुर्थी

आभिजिताय

आभिजिताभ्याम्

आभिजितेभ्यः

पञ्चमी

आभिजितात् / आभिजिताद्

आभिजिताभ्याम्

आभिजितेभ्यः

षष्ठी

आभिजितस्य

आभिजितयोः

आभिजितानाम्

सप्तमी

आभिजिते

आभिजितयोः

आभिजितेषु

सम्बोधनम्

हे आभिजित !

हे आभिजितौ !

हे आभिजिताः !