Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आभिजित (Samskrit Shabdroop - आभिजित)

आभिजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआभिजितःआभिजितौआभिजिताः
द्वितीया (to)आभिजितम्आभिजितौआभिजितान्
तृतीया (by/with/through)आभिजितेनआभिजिताभ्याम्आभिजितैः
चतुर्थी (to/for)आभिजितायआभिजिताभ्याम्आभिजितेभ्यः
पञ्चमी (from)आभिजितात् / आभिजिताद्आभिजिताभ्याम्आभिजितेभ्यः
षष्ठी (of/'s)आभिजितस्यआभिजितयोःआभिजितानाम्
सप्तमी (in/on/at/among)आभिजितेआभिजितयोःआभिजितेषु
सम्बोधनम् (O!)हे आभिजित !हे आभिजितौ !हे आभिजिताः !