#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आभिषिक्त (Samskrit Shabdroop - आभिषिक्त)

आभिषिक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आभिषिक्तः

आभिषिक्तौ

आभिषिक्ताः

द्वितीया

आभिषिक्तम्

आभिषिक्तौ

आभिषिक्तान्

तृतीया

आभिषिक्तेन

आभिषिक्ताभ्याम्

आभिषिक्तैः

चतुर्थी

आभिषिक्ताय

आभिषिक्ताभ्याम्

आभिषिक्तेभ्यः

पञ्चमी

आभिषिक्तात् / आभिषिक्ताद्

आभिषिक्ताभ्याम्

आभिषिक्तेभ्यः

षष्ठी

आभिषिक्तस्य

आभिषिक्तयोः

आभिषिक्तानाम्

सप्तमी

आभिषिक्ते

आभिषिक्तयोः

आभिषिक्तेषु

सम्बोधनम्

हे आभिषिक्त !

हे आभिषिक्तौ !

हे आभिषिक्ताः !