Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आभरण (Samskrit Shabdroop - आभरण)

आभरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआभरणःआभरणौआभरणाः
द्वितीया (to)आभरणम्आभरणौआभरणान्
तृतीया (by/with/through)आभरणेनआभरणाभ्याम्आभरणैः
चतुर्थी (to/for)आभरणायआभरणाभ्याम्आभरणेभ्यः
पञ्चमी (from)आभरणात् / आभरणाद्आभरणाभ्याम्आभरणेभ्यः
षष्ठी (of/'s)आभरणस्यआभरणयोःआभरणानाम्
सप्तमी (in/on/at/among)आभरणेआभरणयोःआभरणेषु
सम्बोधनम् (O!)हे आभरण !हे आभरणौ !हे आभरणाः !