#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आभरण (Samskrit Shabdroop - आभरण)

आभरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आभरणः

आभरणौ

आभरणाः

द्वितीया

आभरणम्

आभरणौ

आभरणान्

तृतीया

आभरणेन

आभरणाभ्याम्

आभरणैः

चतुर्थी

आभरणाय

आभरणाभ्याम्

आभरणेभ्यः

पञ्चमी

आभरणात् / आभरणाद्

आभरणाभ्याम्

आभरणेभ्यः

षष्ठी

आभरणस्य

आभरणयोः

आभरणानाम्

सप्तमी

आभरणे

आभरणयोः

आभरणेषु

सम्बोधनम्

हे आभरण !

हे आभरणौ !

हे आभरणाः !