संस्कृत शब्द​ युद्धं का अर्थ (Meaning of Samskrit word yuddhaM)

युद्धं

वर्णविच्छेदः – य् + उ + द् + ध् + अं
  • अर्जुनः युद्धं कर्तुं कुरुक्षेत्र - भूमिम् आगच्छत्।
  • सैनिकाः युद्धं कर्तुम् इच्छन्ति।
  • शाल्वः अपि महता शौर्येण युद्धं कृतवान्।
  • भवतः अनुपस्थितौ अत्र महत् युद्धं प्रवृत्तम्।
  • आञ्जनेयः इन्द्रेण सह युद्धं कृतवान्।

हिन्दी में अर्थ​

युद्ध

Meaning in English

battle