संस्कृत शब्द​ अर्जुनः का अर्थ (Meaning of Samskrit word arjunaH)

अर्जुनः

वर्णविच्छेदः – अ + र् + ज् + उ + न् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • अर्जुनः धनुर्धरः आसीत्।
  • अर्जुनः युद्धं कर्तुं कुरुक्षेत्र - भूमिम् आगच्छत्।
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।
  • अर्जुनः गीतोपदेशं शृणोति।
  • अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? — कौरवाः बान्धवाः इति कारणेन​।

हिन्दी में अर्थ​

अर्जुन (नाम)

Meaning in English

Arjun (name)