संस्कृत शब्द​ कर्तुं का अर्थ (Meaning of Samskrit word kartuM)

कर्तुं

वर्णविच्छेदः – क् + अ + र् + त् + उं
  • अर्जुनः युद्धं कर्तुं कुरुक्षेत्र - भूमिम् आगच्छत्।
  • जनाः पुण्यस्य फलम् इच्छन्ति, किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति।
  • जनाः नद्याः तरणं कर्तुं कष्टम् अनुभवन्ति। अतः अहम् अत्र सेतुं रचयिष्यामि।
  • एकस्मिन् दिने सः साधुः स्नानं कर्तुं नदीं गच्छति।

हिन्दी में अर्थ​

करने

Meaning in English

to do