संस्कृत शब्द​ विषयान् का अर्थ (Meaning of Samskrit word viShayAn)

विषयान्

वर्णविच्छेदः – व् + इ + ष् + अ + य् + आ + न्
  • अर्जुन​! त्वम् अचिन्तनीयान् विषयान् मा चिन्तय​।

हिन्दी में अर्थ​

विषयों

Meaning in English

objects or subjects