संस्कृत शब्द​ अचिन्तनीयान् का अर्थ (Meaning of Samskrit word achintanIyAn)

अचिन्तनीयान्

वर्णविच्छेदः – अ + च् + इ + न् + त् + अ + न् + ई + य् + आ + न्
  • अर्जुन​! त्वम् अचिन्तनीयान् विषयान् मा चिन्तय​।

हिन्दी में अर्थ​

अचिंत्‍य, अकल्‍पनीय

Meaning in English

inconceivable, things you can't think about