संस्कृत शब्द​ चिन्तय का अर्थ (Meaning of Samskrit word chintaya)

चिन्तय

वर्णविच्छेदः – च् + इ + न् + त् + अ + य् + अ
क्रियापदम्
  • अर्जुन​! त्वम् अचिन्तनीयान् विषयान् मा चिन्तय​।

हिन्दी में अर्थ​

सोचें, सोचो

Meaning in English

think (imperative)