संस्कृत शब्द​ वसामि का अर्थ (Meaning of Samskrit word vasAmi)

वसामि

वर्णविच्छेदः – व् + अ + स् + आ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • भवान् कुत्र वसति? — अहं दिल्लीनगरे वसामि।

हिन्दी में अर्थ​

रहता/रहती हूँ

Meaning in English

(I) live