Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ अहं का अर्थ (Meaning of Samskrit word ahaM)

अहं

वर्णविच्छेदः – अ + ह् + अं
एकवचनम् पुरुषः — उत्तमः सर्वनाम
  • अहं पठामि।
  • अहं विद्यालयं गच्छामि।
  • अहं गन्तुम् इच्छामि।
  • अहं विद्यालयात् गृहं गच्छामि।
  • तव देशप्रेम दृष्ट्वा अहं गर्वम् अनुभवामि।
  • त्वं स्नानं कदा करोषि?अहं स्नानं सप्तवादने करोमि।
  • किं त्वं क्रीडनम् इच्छसि?अहं इच्छामि, कार्यम् अस्ति।

हिन्दी में अर्थ​

मैं

Meaning in English

I

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)