संस्कृत शब्द​ अहं का अर्थ (Meaning of Samskrit word ahaM)

अहं

वर्णविच्छेदः – अ + ह् + अं
एकवचनम् पुरुषः — उत्तमः सर्वनाम
  • अहं पठामि।
  • अहं विद्यालयं गच्छामि।
  • अहं गन्तुम् इच्छामि।
  • अहं विद्यालयात् गृहं गच्छामि।
  • तव देशप्रेम दृष्ट्वा अहं गर्वम् अनुभवामि।
  • त्वं स्नानं कदा करोषि? — अहं स्नानं सप्तवादने करोमि।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।

हिन्दी में अर्थ​

मैं

Meaning in English

I