संस्कृत शब्द​ अभियन्ता का अर्थ (Meaning of Samskrit word abhiyantA)

अभियन्ता

वर्णविच्छेदः – अ + भ् + इ + य् + अ + न् + त् + आ
पुँल्लिङ्गम्
  • भवान् किं करोति? — अहम् अभियन्ता अस्मि।

हिन्दी में अर्थ​

अभियंता, इंजीनियर

Meaning in English

engineer (male)