संस्कृत शब्द​ वने का अर्थ (Meaning of Samskrit word vane)

वने

वर्णविच्छेदः – व् + अ + न् + ए
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • एकस्मिन् वने एकः शृगालः निवसति स्म।
  • सः वने एकं घटम् अपश्यत्।
  • वने एका नदी वहति।
  • कस्मिंश्चित् वने चण्डरवः नाम शृगालः आसीत्।

हिन्दी में अर्थ​

वन में

Meaning in English

in a forest