Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ एकस्मिन् का अर्थ (Meaning of Samskrit word ekasmin)

एकस्मिन्

वर्णविच्छेदः – ए + क् + अ + स् + म् + इ + न्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • एकस्मिन् वने एकः शृगालः निवसति स्म।
  • एकस्मिन् ग्रामे एकः शुनकः आसीत्।
  • एकस्मिन् दिने सः बुभुक्षितः भवति।
  • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।

हिन्दी में अर्थ​

एक

Meaning in English

a/an (one)

एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।

हिन्दी में अर्थ​

एक

Meaning in English

a/an (one)

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)