संस्कृत शब्द​ एकस्मिन् का अर्थ (Meaning of Samskrit word ekasmin)

एकस्मिन्

वर्णविच्छेदः – ए + क् + अ + स् + म् + इ + न्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • एकस्मिन् वने एकः शृगालः निवसति स्म।
  • एकस्मिन् ग्रामे एकः शुनकः आसीत्।
  • एकस्मिन् दिने सः बुभुक्षितः भवति।
  • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।

हिन्दी में अर्थ​

एक

Meaning in English

a/an (one)

एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।

हिन्दी में अर्थ​

एक

Meaning in English

a/an (one)