संस्कृत शब्द​ शृगालः का अर्थ (Meaning of Samskrit word shRRigAlaH)

शृगालः

वर्णविच्छेदः – श् + ऋ + ग् + आ + ल् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एकस्मिन् वने एकः शृगालः निवसति स्म।
  • कस्मिंश्चित् वने चण्डरवः नाम शृगालः आसीत्।
  • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।

हिन्दी में अर्थ​

गीदड़

Meaning in English

jackal