संस्कृत शब्द​ वनविहारार्थं का अर्थ (Meaning of Samskrit word vanavihArArthaM)

वनविहारार्थं

वर्णविच्छेदः – व् + अ + न् + अ + व् + इ + ह् + आ + र् + आ + र् + थ् + अं
  • एकदा श्रीकृष्णः, बलरामः, सात्यकिः च वनविहारार्थं गतवन्तः आसन्। वने ते मार्गभ्रष्टाः जाताः।

हिन्दी में अर्थ​

वन भ्रमण के लिए

Meaning in English

for a walk in the forest