संस्कृत शब्द​ मार्गभ्रष्टाः का अर्थ (Meaning of Samskrit word mArgabhraShTAH)

मार्गभ्रष्टाः

वर्णविच्छेदः – म् + आ + र् + ग् + अ + भ् + र् + अ + ष् + ट् + आः
  • एकदा श्रीकृष्णः, बलरामः, सात्यकिः च वनविहारार्थं गतवन्तः आसन्। वने ते मार्गभ्रष्टाः जाताः।

हिन्दी में अर्थ​

मार्ग से भटकना

Meaning in English

lost from the path