#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ वनं का अर्थ (Meaning of Samskrit word vanaM)

वनं

वर्णविच्छेदः – व् + अ + न् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • काकः वनं गच्छति।
  • सः प्रतिदिनं मेषान् वनं नयति।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

वन, जंगल

Meaning in English

forest, jungle

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)