#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ गच्छति का अर्थ (Meaning of Samskrit word gachChati)

गच्छति

वर्णविच्छेदः – ग् + अ + च् + छ् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • काकः वनं गच्छति।
  • सः कुत्र गच्छति?
  • रामः गृहं गच्छति।
  • नृपः सेवकाभ्यां गच्छति।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

जाता है, जाती है

Meaning in English

goes (verb)

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)